Original

प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा ।सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ७ ॥

Segmented

प्रासाद-अग्रैः विमानैः वा वैहायस-गतेन वा सर्व-अवस्था-गता भर्तुः पाद-छाया विशिष्यते

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
विमानैः विमान pos=n,g=n,c=3,n=p
वा वा pos=i
वैहायस वैहायस pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
वा वा pos=i
सर्व सर्व pos=n,comp=y
अवस्था अवस्था pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
पाद पाद pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat