Original

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव ।अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥ ५ ॥

Segmented

यदि त्वम् प्रस्थितो दुर्गम् वनम् अद्य एव राघव अग्रतस् ते गमिष्यामि मृद्नन्ती कुश-कण्टकान्

Analysis

Word Lemma Parse
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
राघव राघव pos=n,g=m,c=8,n=s
अग्रतस् अग्रतस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
मृद्नन्ती मृद् pos=va,g=f,c=1,n=s,f=part
कुश कुश pos=n,comp=y
कण्टकान् कण्टक pos=n,g=m,c=2,n=p