Original

भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ।अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ ३ ॥

Segmented

भर्तुः भाग्यम् तु भार्या एका प्राप्नोति पुरुष-ऋषभ अतः च एव अहम् आदिष्टा वने वस्तव्यम् इत्य् अपि

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
तु तु pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अतः अतस् pos=i
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
आदिष्टा आदिश् pos=va,g=f,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
इत्य् इति pos=i
अपि अपि pos=i