Original

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ २ ॥

Segmented

आर्य-पुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा स्वानि पुण्यानि भुञ्जानाः स्वम् स्वम् भाग्यम् उपासते

Analysis

Word Lemma Parse
आर्य आर्य pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
स्वानि स्व pos=a,g=n,c=2,n=p
पुण्यानि पुण्य pos=n,g=n,c=2,n=p
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat