Original

तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति ।उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति ॥ १९ ॥

Segmented

तथा ब्रुवाणाम् अपि धर्म-वत्सलः न च स्म सीताम् नृ-वरः निनीषति उवाच च एनाम् बहु संनिवर्तने वने निवासस्य च दुःखिताम् प्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवाणाम् ब्रू pos=va,g=f,c=2,n=s,f=part
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
pos=i
pos=i
स्म स्म pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
नृ नृ pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
निनीषति निनीष् pos=v,p=3,n=s,l=lat
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
संनिवर्तने संनिवर्तन pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
निवासस्य निवास pos=n,g=m,c=6,n=s
pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
प्रति प्रति pos=i