Original

अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् ।नयस्व मां साधु कुरुष्व याचनां न ते मयातो गुरुता भविष्यति ॥ १८ ॥

Segmented

अनन्य-भावाम् अनुरक्त-चेतस् त्वया वियुक्ताम् मरणाय निश्चिताम् नयस्व माम् साधु कुरुष्व याचनाम् न ते मया अतस् गुरुता भविष्यति

Analysis

Word Lemma Parse
अनन्य अनन्य pos=a,comp=y
भावाम् भाव pos=n,g=f,c=2,n=s
अनुरक्त अनुरञ्ज् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वियुक्ताम् वियुज् pos=va,g=f,c=2,n=s,f=part
मरणाय मरण pos=n,g=n,c=4,n=s
निश्चिताम् निश्चि pos=va,g=f,c=2,n=s,f=part
नयस्व नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
याचनाम् याचना pos=n,g=f,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अतस् अतस् pos=i
गुरुता गुरुता pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt