Original

अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् ।वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संमता ॥ १७ ॥

Segmented

अहम् गमिष्यामि वनम् सु दुर्गमम् मृग-आयुतम् वानर-वारणैः युतम् वने निवत्स्यामि यथा पितुः गृहे ते एव पादाव् उपगृह्य संमता

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
वनम् वन pos=n,g=n,c=2,n=s
सु सु pos=i
दुर्गमम् दुर्गम pos=a,g=n,c=2,n=s
मृग मृग pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=2,n=s
वानर वानर pos=n,comp=y
वारणैः वारण pos=n,g=m,c=3,n=p
युतम् युत pos=a,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
निवत्स्यामि निवस् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
पादाव् पाद pos=n,g=m,c=2,n=d
उपगृह्य उपग्रह् pos=vi
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part