Original

स्वर्गेऽपि च विना वासो भविता यदि राघव ।त्वया मम नरव्याघ्र नाहं तमपि रोचये ॥ १६ ॥

Segmented

स्वर्गे ऽपि च विना वासो भविता यदि राघव त्वया मम नर-व्याघ्र न अहम् तम् अपि रोचये

Analysis

Word Lemma Parse
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
विना विना pos=i
वासो वास pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
यदि यदि pos=i
राघव राघव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat