Original

सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ।एवं वर्षसहस्राणां शतं वाहं त्वया सह ॥ १५ ॥

Segmented

सह त्वया विशाल-अक्ष रंस्ये परम-नन्दिन् एवम् वर्ष-सहस्राणाम् शतम् वा अहम् त्वया सह

Analysis

Word Lemma Parse
सह सह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विशाल विशाल pos=a,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
रंस्ये रम् pos=v,p=1,n=s,l=lrt
परम परम pos=a,comp=y
नन्दिन् नन्दिन् pos=a,g=f,c=1,n=s
एवम् एवम् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i