Original

हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः ।इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता ॥ १४ ॥

Segmented

हंस-कारण्डव-आकीर्णाः पद्मिनीः साधु-पुष्पिताः इच्छेयम् सुखिनी द्रष्टुम् त्वया वीरेण संगता

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
आकीर्णाः आकृ pos=va,g=f,c=2,n=p,f=part
पद्मिनीः पद्मिनी pos=n,g=f,c=2,n=p
साधु साधु pos=a,comp=y
पुष्पिताः पुष्पित pos=a,g=f,c=2,n=p
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
सुखिनी सुखिन् pos=a,g=f,c=1,n=s
द्रष्टुम् दृश् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
संगता संगम् pos=va,g=f,c=1,n=s,f=part