Original

इच्छामि सरितः शैलान्पल्वलानि वनानि च ।द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १३ ॥

Segmented

इच्छामि सरितः शैलान् पल्वलानि वनानि च द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
सरितः सरित् pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
पल्वलानि पल्वल pos=n,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
द्रष्टुम् दृश् pos=vi
सर्वत्र सर्वत्र pos=i
निर्भीता निर्भीत pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s