Original

त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् ।अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥ ११ ॥

Segmented

त्वम् हि कर्तुम् वने शक्तो राम सम्परिपालनम् अन्यस्य अपि जनस्य इह किम् पुनः मम मानद

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कर्तुम् कृ pos=vi
वने वन pos=n,g=n,c=7,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
सम्परिपालनम् सम्परिपालन pos=n,g=n,c=2,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
अपि अपि pos=i
जनस्य जन pos=n,g=m,c=6,n=s
इह इह pos=i
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मम मद् pos=n,g=,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s