Original

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ १० ॥

Segmented

शुश्रूषमाणा ते नित्यम् नियता ब्रह्मचारिणी सह रंस्ये त्वया वीर वनेषु मधु-गन्धि

Analysis

Word Lemma Parse
शुश्रूषमाणा शुश्रूष् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
नित्यम् नित्यम् pos=i
नियता नियम् pos=va,g=f,c=1,n=s,f=part
ब्रह्मचारिणी ब्रह्मचारिन् pos=a,g=f,c=1,n=s
सह सह pos=i
रंस्ये रम् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
वनेषु वन pos=n,g=n,c=7,n=p
मधु मधु pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=7,n=p