Original

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १ ॥

Segmented

एवम् उक्ता तु वैदेही प्रिय-अर्हा प्रिय-वादिनी प्रणयाद् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s
प्रणयाद् प्रणय pos=n,g=m,c=5,n=s
एव एव pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan