Original

न ते शतशलाकेन जलफेननिभेन च ।आवृतं वदनं वल्गु छत्रेणाभिविराजते ॥ ९ ॥

Segmented

न ते शत-शलाकेन जलफेन-निभेन च आवृतम् वदनम् वल्गु छत्त्रेण अभिविराजते

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शत शत pos=n,comp=y
शलाकेन शलाका pos=n,g=m,c=3,n=s
जलफेन जलफेन pos=n,comp=y
निभेन निभ pos=a,g=n,c=3,n=s
pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
वदनम् वदन pos=n,g=n,c=1,n=s
वल्गु वल्गु pos=a,g=n,c=1,n=s
छत्त्रेण छत्त्र pos=n,g=n,c=3,n=s
अभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat