Original

अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव ।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ८ ॥

Segmented

अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
बार्हस्पतः बार्हस्पत pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पुष्यो पुष्य pos=n,g=m,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
केन केन pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s