Original

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो ॥ ७ ॥

Segmented

विवर्ण-वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् आह दुःख-अभिसंतप्ता किम् इदानीम् इदम् प्रभो

Analysis

Word Lemma Parse
विवर्ण विवर्ण pos=a,comp=y
वदनम् वदन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रस्विन्नम् प्रस्विद् pos=va,g=m,c=2,n=s,f=part
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
अभिसंतप्ता अभिसंतप् pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s