Original

अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥

Segmented

अथ सीता समुत्पत्य वेपमाना च तम् पतिम् अपश्यच् शोक-संतप्तम् चिन्ता-व्याकुलित-इन्द्रियम्

Analysis

Word Lemma Parse
अथ अथ pos=i
सीता सीता pos=n,g=f,c=1,n=s
समुत्पत्य समुत्पत् pos=vi
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अपश्यच् पश् pos=v,p=3,n=s,l=lan
शोक शोक pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
चिन्ता चिन्ता pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s