Original

देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना ।अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥

Segmented

देव-कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट-चेतना अभिज्ञा राज-धर्माणाम् राज-पुत्रम् प्रतीक्षते

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
स्म स्म pos=i
सा तद् pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
कृतज्ञा कृतज्ञ pos=a,g=f,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
चेतना चेतना pos=n,g=f,c=1,n=s
अभिज्ञा अभिज्ञ pos=a,g=f,c=1,n=s
राज राजन् pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat