Original

अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि ।यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम ॥ ३४ ॥

Segmented

अहम् गमिष्यामि महा-वनम् प्रिये त्वया हि वस्तव्यम् इह एव भामिनि यथा व्यलीकम् कुरुषे न कस्यचित् तथा त्वया कार्यम् इदम् वचो मम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
एव एव pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
यथा यथा pos=i
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तथा तथा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s