Original

विप्रियं न च कर्तव्यं भरतस्य कदाचन ।स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३१ ॥

Segmented

विप्रियम् न च कर्तव्यम् भरतस्य कदाचन स हि राजा प्रभुः च एव देशस्य च कुलस्य च

Analysis

Word Lemma Parse
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भरतस्य भरत pos=n,g=m,c=6,n=s
कदाचन कदाचन pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
देशस्य देश pos=n,g=m,c=6,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i