Original

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३० ॥

Segmented

भ्रातृ-पुत्र-समौ च अपि द्रष्टव्यौ च विशेषतः त्वया लक्ष्मण-शत्रुघ्नौ प्राणैः प्रियतरौ मम

Analysis

Word Lemma Parse
भ्रातृ भ्रातृ pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
द्रष्टव्यौ दृश् pos=va,g=m,c=1,n=d,f=krtya
pos=i
विशेषतः विशेषतः pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
शत्रुघ्नौ शत्रुघ्न pos=n,g=m,c=1,n=d
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरौ प्रियतर pos=a,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s