Original

वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥

Segmented

वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी तद् एव हृदि तस्याः च यौवराज्य-अभिषेचनम्

Analysis

Word Lemma Parse
वैदेही वैदेही pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
यौवराज्य यौवराज्य pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=1,n=s