Original

माता च मम कौसल्या वृद्धा संतापकर्शिता ।धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति ॥ २८ ॥

Segmented

माता च मम कौसल्या वृद्धा संताप-कर्शिता धर्मम् एव अग्रतस् कृत्वा त्वत्तः सम्मानम् अर्हति

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
संताप संताप pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रतस् अग्रतस् pos=i
कृत्वा कृ pos=vi
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सम्मानम् सम्मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat