Original

याते च मयि कल्याणि वनं मुनिनिषेवितम् ।व्रतोपवासरतया भवितव्यं त्वयानघे ॥ २६ ॥

Segmented

याते च मयि कल्याणि वनम् मुनि-निषेवितम् व्रत-उपवास-रतया भवितव्यम् त्वया अनघे

Analysis

Word Lemma Parse
याते या pos=va,g=m,c=7,n=s,f=part
pos=i
मयि मद् pos=n,g=,c=7,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
व्रत व्रत pos=n,comp=y
उपवास उपवास pos=n,comp=y
रतया रम् pos=va,g=f,c=3,n=s,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अनघे अनघ pos=a,g=f,c=8,n=s