Original

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ।वनमद्यैव यास्यामि स्थिरा भव मनस्विनि ॥ २५ ॥

Segmented

अहम् च अपि प्रतिज्ञाम् ताम् गुरोः समनुपालयन् वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
समनुपालयन् समनुपालय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
स्थिरा स्थिर pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मनस्विनि मनस्विन् pos=a,g=f,c=8,n=s