Original

नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २४ ॥

Segmented

न अपि त्वम् तेन भर्तव्या विशेषेण कदाचन अनुकूल-तया शक्यम् समीपे तस्य वर्तितुम्

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
भर्तव्या भृ pos=va,g=f,c=1,n=s,f=krtya
विशेषेण विशेष pos=n,g=m,c=3,n=s
कदाचन कदाचन pos=i
अनुकूल अनुकूल pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
समीपे समीप pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वर्तितुम् वृत् pos=vi