Original

भरतस्य समीपे ते नाहं कथ्यः कदाचन ।ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ २३ ॥

Segmented

भरतस्य समीपे ते न अहम् कथ्यः कदाचन ऋद्धि-युक्ताः हि पुरुषा न सहन्ते पर-स्तवम् तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतस् मम

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कथ्यः कथ् pos=va,g=m,c=1,n=s,f=krtya
कदाचन कदाचन pos=i
ऋद्धि ऋद्धि pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
pos=i
सहन्ते सह् pos=v,p=3,n=p,l=lat
पर पर pos=n,comp=y
स्तवम् स्तव pos=n,g=m,c=2,n=s
तस्मान् तस्मात् pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
कथ्या कथ् pos=va,g=m,c=1,n=p,f=krtya
भरतस्य भरत pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
मम मद् pos=n,g=,c=6,n=s