Original

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ।सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ २२ ॥

Segmented

चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया पित्रा मे भरतः च अपि यौवराज्ये नियोजितः सो ऽहम् त्वाम् आगतो द्रष्टुम् प्रस्थितो विजनम् वनम्

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
हि हि pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वस्तव्यम् वस् pos=va,g=n,c=1,n=s,f=krtya
दण्डके दण्डक pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
नियोजितः नियोजय् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
द्रष्टुम् दृश् pos=vi
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
विजनम् विजन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s