Original

विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २ ॥

Segmented

विराजयन् राज-सुतः राजमार्गम् नरैः वृतम् हृदयान्य् आममन्थ इव जनस्य गुणवत्-तया

Analysis

Word Lemma Parse
विराजयन् विराजय् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
नरैः नर pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
हृदयान्य् हृदय pos=n,g=n,c=2,n=p
आममन्थ आमथ् pos=v,p=3,n=s,l=lit
इव इव pos=i
जनस्य जन pos=n,g=m,c=6,n=s
गुणवत् गुणवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s