Original

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ १८ ॥

Segmented

इति इव विलपन्तीम् ताम् प्रोवाच रघुनन्दनः सीते तत्रभवांस् तातः प्रव्राजयति माम् वनम्

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
तत्रभवांस् तत्रभवन्त् pos=n,g=m,c=1,n=s
तातः तात pos=n,g=m,c=1,n=s
प्रव्राजयति प्रव्राजय् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s