Original

अभिषेको यदा सज्जः किमिदानीमिदं तव ।अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १७ ॥

Segmented

अभिषेको यदा सज्जः किम् इदानीम् इदम् तव अपूर्वो मुख-वर्णः च न प्रहर्षः च लक्ष्यते

Analysis

Word Lemma Parse
अभिषेको अभिषेक pos=n,g=m,c=1,n=s
यदा यदा pos=i
सज्जः सज्ज pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अपूर्वो अपूर्व pos=a,g=m,c=1,n=s
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
pos=i
pos=i
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
pos=i
लक्ष्यते लक्ष् pos=v,p=3,n=s,l=lat