Original

न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः ।प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः ॥ १५ ॥

Segmented

न हस्ती च अग्रतस् श्रीमांस् तव लक्षण-पूजितः प्रयाणे लक्ष्यते वीर कृष्ण-मेघ-गिरि-प्रभः

Analysis

Word Lemma Parse
pos=i
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
pos=i
अग्रतस् अग्रतस् pos=i
श्रीमांस् श्रीमत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
लक्षण लक्षण pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
लक्ष्यते लक्ष् pos=v,p=3,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
कृष्ण कृष्ण pos=a,comp=y
मेघ मेघ pos=n,comp=y
गिरि गिरि pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s