Original

चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैः ।मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १४ ॥

Segmented

चतुर्भिः वेग-सम्पन्नैः हयैः काञ्चन-भूषणैः मुख्यः पुष्यरथो युक्तः किम् न गच्छति ते ऽग्रतः

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
वेग वेग pos=n,comp=y
सम्पन्नैः सम्पद् pos=va,g=m,c=3,n=p,f=part
हयैः हय pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
मुख्यः मुख्य pos=a,g=m,c=1,n=s
पुष्यरथो पुष्यरथ pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ऽग्रतः अग्रतस् pos=i