Original

न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः ।अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १३ ॥

Segmented

न त्वाम् प्रकृतयः सर्वा श्रेणी-मुख्याः च भूषिताः अनुव्रजितुम् इच्छन्ति पौर-जानपदाः तथा

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=s
श्रेणी श्रेणि pos=n,comp=y
मुख्याः मुख्य pos=a,g=f,c=1,n=p
pos=i
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
अनुव्रजितुम् अनुव्रज् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
तथा तथा pos=i