Original

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः ॥ १२ ॥

Segmented

न ते क्षौद्रम् च दधि च ब्राह्मणा वेदपारगाः मूर्ध्नि मूर्ध-अवसिक्तस्य दधति स्म विधानतः

Analysis

Word Lemma Parse
pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षौद्रम् क्षौद्र pos=n,g=n,c=2,n=s
pos=i
दधि दधि pos=n,g=n,c=2,n=s
pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
मूर्ध मूर्धन् pos=n,comp=y
अवसिक्तस्य अवसिच् pos=va,g=m,c=6,n=s,f=part
दधति धा pos=v,p=3,n=s,l=lat
स्म स्म pos=i
विधानतः विधान pos=n,g=n,c=5,n=s