Original

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ १० ॥

Segmented

व्यजनाभ्याम् च मुख्याभ्याम् शतपत्त्र-निभ-ईक्षणम् चन्द्र-हंस-प्रकाश वीज्यते न ते आननम्

Analysis

Word Lemma Parse
व्यजनाभ्याम् व्यजन pos=n,g=n,c=3,n=d
pos=i
मुख्याभ्याम् मुख्य pos=a,g=n,c=3,n=d
शतपत्त्र शतपत्त्र pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
हंस हंस pos=n,comp=y
प्रकाश प्रकाश pos=n,g=n,c=3,n=d
वीज्यते वीजय् pos=v,p=3,n=s,l=lat
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आननम् आनन pos=n,g=n,c=1,n=s