Original

अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् ।कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥

Segmented

अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितो वनम् कृत-स्वस्त्ययनः मात्रा धर्मिष्ठे वर्त्मनि स्थितः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
तु तु pos=i
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सम्प्रस्थितो सम्प्रस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
धर्मिष्ठे धर्मिष्ठ pos=a,g=n,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part