Original

आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ।सर्वसंपत्तयो राम स्वस्तिमान्गच्छ पुत्रक ॥ ९ ॥

Segmented

आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः सर्व-सम्पत्त्यः राम स्वस्तिमान् गच्छ पुत्रक

Analysis

Word Lemma Parse
आगमास् आगम pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शिवाः शिव pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
सिध्यन्तु सिध् pos=v,p=3,n=p,l=lot
pos=i
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
सम्पत्त्यः सम्पत्ति pos=n,g=f,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s