Original

नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः ।मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह ॥ ८ ॥

Segmented

नृ-मांस-भोजनाः रौद्रा ये च अन्ये सत्त्व-जातयः मा च त्वाम् हिंसिषुः पुत्र मया सम्पूजितास् त्व्

Analysis

Word Lemma Parse
नृ नृ pos=n,comp=y
मांस मांस pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
रौद्रा रौद्र pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
मा मा pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हिंसिषुः पुत्र pos=n,g=m,c=8,n=s
पुत्र मद् pos=n,g=,c=3,n=s
मया सम्पूजय् pos=va,g=m,c=1,n=p,f=part
सम्पूजितास् तु pos=i
त्व् इह pos=i