Original

महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ।महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥ ७ ॥

Segmented

महा-द्विपाः च सिंहाः च व्याघ्रा ऋक्षाः च दंष्ट्रिणः महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
pos=i
सिंहाः सिंह pos=n,g=m,c=1,n=p
pos=i
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
pos=i
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=1,n=p
महिषाः महिष pos=n,g=m,c=1,n=p
शृङ्गिणो शृङ्गिन् pos=a,g=m,c=1,n=p
रौद्रा रौद्र pos=a,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=4,n=s
द्रुह्यन्तु द्रुह् pos=v,p=3,n=p,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s