Original

प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ।सरीसृपाश्च कीटाश्च मा भूवन्गहने तव ॥ ६ ॥

Segmented

प्लवगा वृश्चिका दंशा मशकाः च एव कानने सरीसृपाः च कीटाः च मा भूवन् गहने

Analysis

Word Lemma Parse
प्लवगा प्लवग pos=n,g=m,c=1,n=p
वृश्चिका वृश्चिक pos=n,g=m,c=1,n=p
दंशा दंश pos=n,g=m,c=1,n=p
मशकाः मशक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कानने कानन pos=n,g=n,c=7,n=s
सरीसृपाः सरीसृप pos=n,g=m,c=1,n=p
pos=i
कीटाः कीट pos=n,g=m,c=1,n=p
pos=i
मा मा pos=i
भूवन् गहन pos=n,g=n,c=7,n=s
गहने त्वद् pos=n,g=,c=6,n=s