Original

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ।नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः ।महावनानि चरतो मुनिवेषस्य धीमतः ॥ ५ ॥

Segmented

सप्तर्षयो नारदः च ते त्वाम् रक्षन्तु सर्वतः नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः महा-वनानि चरतो मुनि-वेषस्य धीमतः

Analysis

Word Lemma Parse
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
रक्षन्तु रक्ष् pos=v,p=3,n=p,l=lot
सर्वतः सर्वतस् pos=i
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
सहदेवताः सहदेवत pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
वनानि वन pos=n,g=n,c=2,n=p
चरतो चर् pos=va,g=m,c=6,n=s,f=part
मुनि मुनि pos=n,comp=y
वेषस्य वेष pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s