Original

ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः ।दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ॥ ३ ॥

Segmented

ऋतवः च एव पक्षाः च मासाः संवत्सराः क्षपाः दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा

Analysis

Word Lemma Parse
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पक्षाः पक्ष pos=n,g=m,c=1,n=p
pos=i
मासाः मास pos=n,g=m,c=1,n=p
संवत्सराः संवत्सर pos=n,g=m,c=1,n=p
क्षपाः क्षपा pos=n,g=f,c=1,n=p
दिनानि दिन pos=n,g=n,c=1,n=p
pos=i
मुहूर्ताः मुहूर्त pos=n,g=m,c=1,n=p
pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s
सदा सदा pos=i