Original

तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः ।जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया ॥ २० ॥

Segmented

तथा तु देव्या स कृत-प्रदक्षिणः निपीड्य मातुः चरणौ पुनः पुनः जगाम सीता-निलयम् महा-यशाः स राघवः प्रज्वलितः स्वया श्रिया

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
देव्या देवी pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
प्रदक्षिणः प्रदक्षिण pos=a,g=m,c=1,n=s
निपीड्य निपीडय् pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
पुनः पुनर् pos=i
पुनः पुनर् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रज्वलितः प्रज्वल् pos=va,g=m,c=1,n=s,f=part
स्वया स्व pos=a,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s