Original

स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः ।स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ २ ॥

Segmented

स्वस्ति साध्याः च विश्वे च मरुतः च महा-ऋषयः स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
pos=i
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
पूषा पूषन् pos=n,g=m,c=1,n=s
भगो भग pos=n,g=m,c=1,n=s
ऽर्यमा अर्यमन् pos=n,g=m,c=1,n=s