Original

इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ।प्रदक्षिणं चैव चकार राघवं पुनः पुनश्चापि निपीड्य सस्वजे ॥ १९ ॥

Segmented

इति इव च अश्रु-प्रतिपूर्ण-लोचना समाप्य च स्वस्त्ययनम् यथाविधि प्रदक्षिणम् च एव चकार राघवम् पुनः पुनः च अपि निपीड्य सस्वजे

Analysis

Word Lemma Parse
इति इति pos=i
इव इव pos=i
pos=i
अश्रु अश्रु pos=n,comp=y
प्रतिपूर्ण प्रतिपृ pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s
समाप्य समाप् pos=vi
pos=i
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
अपि अपि pos=i
निपीड्य निपीडय् pos=vi
सस्वजे स्वज् pos=v,p=3,n=s,l=lit