Original

मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः ।अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ॥ १८ ॥

Segmented

मया अर्चिताः देव-गणाः शिव-आदयः महा-ऋषयः भूत-महा-असुर-उरगाः अभिप्रयातस्य वनम् चिराय ते हितानि काङ्क्षन्तु दिशः च राघव

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अर्चिताः अर्चय् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
शिव शिव pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
महा महत् pos=a,comp=y
असुर असुर pos=n,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
अभिप्रयातस्य अभिप्रया pos=va,g=m,c=6,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
चिराय चिराय pos=i
ते त्वद् pos=n,g=,c=4,n=s
हितानि हित pos=n,g=n,c=2,n=p
काङ्क्षन्तु काङ्क्ष् pos=v,p=3,n=p,l=lot
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
राघव राघव pos=n,g=m,c=8,n=s