Original

अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ।पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि ॥ १७ ॥

Segmented

अरोगम् सर्व-सिद्धार्थम् अयोध्याम् पुनः आगतम् पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज-वेश्मनि

Analysis

Word Lemma Parse
अरोगम् अरोग pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सिद्धार्थम् सिद्धार्थ pos=a,g=m,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
पश्यामि दृश् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुखम् सुखम् pos=i
वत्स वत्स pos=n,g=m,c=8,n=s
सुस्थितम् सुस्थित pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s