Original

ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् ।चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ १५ ॥

Segmented

ओषधीम् च अपि सिद्धार्थाम् विशल्य-करणाम् शुभाम् चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च

Analysis

Word Lemma Parse
ओषधीम् ओषधी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
सिद्धार्थाम् सिद्धार्थ pos=a,g=f,c=2,n=s
विशल्य विशल्य pos=a,comp=y
करणाम् करण pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
अभिजजाप अभिजप् pos=v,p=3,n=s,l=lit
pos=i